A 207-11 Kapālalakṣaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 207/11
Title: Kapālalakṣaṇa
Dimensions: 32 x 12.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4846
Remarks:


Reel No. A 207-11 Inventory No. 30111

Title Kapālalakṣaṇa

Remarks Assigned to the Picumata [Brahmayāmala]

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 12.5 cm

Folios 3

Lines per Folio 9

Foliation figures on the evrso, in the upper left-hand mmargin unde the marginal title kapāla. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4846

Manuscript Features

Excerpts

Beginning

oṃ śivādibhyo gurubhyo namaḥ ||

dīkṣākālepi deveśi mahāyoge tathaiva ca ||

kūrmapṛṣṭhākṛtiś caiva śaktipātraṃ tathaiva ca ||

ṣa(2)ṣṭhapadmasamārakhyātaṃ kapālaṃ varavarṇini ||

teṣāṃ vai lakṣaṇāni syur vakṣamāṇāni me śṛṇu ||

dīrghasthūlaṃ tathāṛṣṭhā pṛṣṭhaṃ agraśṛṅgaṃ pra(3)jāyate |

gomukhaṃ kathitaṃ devī kapālaṃ nātra saṃśayaḥ || (fol. 1v1–3)

End

adhaḥ siddhi(9)pradaṃ taṃ tu tatas saṃparivarjayet ||

tiryaṅmukhas taṃ tu yadā gṛṇhāti sādhakaḥ || (!)

japec ca sa sahastrāṇi tadā siddhipradaṃ bhavet ||

mṛtyuñjayasya (1) mantrasya prāyaścittavidhiṃ kramāt ||

etallakṣaṇasaṃyuktaiḥ kapālair varavarṇini ||

tṛrāṇi kārayen mantrī pūrvasūtrāktāni tu || (!)

(2) arghapātraṃ ca vai kuryāt sarvasiddhipradāyakam ||

kapālalakṣaṇaṃ proktaṃ yathāvat tava śobhane || (fol. 2v8–9&3r1–2)

Colophon

iti śrīkapālalakṣaṇaṃ picumate || (fol. 3r2)

Microfilm Details

Reel No. A 207/11

Date of Filming 14-11-1971

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-04-2007

Bibliography