A 207-11 Kapālalakṣaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 207/11
Title: Kapālalakṣaṇa
Dimensions: 32 x 12.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4846
Remarks:
Reel No. A 207-11 Inventory No. 30111
Title Kapālalakṣaṇa
Remarks Assigned to the Picumata [Brahmayāmala]
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 12.5 cm
Folios 3
Lines per Folio 9
Foliation figures on the evrso, in the upper left-hand mmargin unde the marginal title kapāla. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/4846
Manuscript Features
Excerpts
Beginning
oṃ śivādibhyo gurubhyo namaḥ ||
dīkṣākālepi deveśi mahāyoge tathaiva ca ||
kūrmapṛṣṭhākṛtiś caiva śaktipātraṃ tathaiva ca ||
ṣa(2)ṣṭhapadmasamārakhyātaṃ kapālaṃ varavarṇini ||
teṣāṃ vai lakṣaṇāni syur vakṣamāṇāni me śṛṇu ||
dīrghasthūlaṃ tathāṛṣṭhā pṛṣṭhaṃ agraśṛṅgaṃ pra(3)jāyate |
gomukhaṃ kathitaṃ devī kapālaṃ nātra saṃśayaḥ || (fol. 1v1–3)
End
adhaḥ siddhi(9)pradaṃ taṃ tu tatas saṃparivarjayet ||
tiryaṅmukhas taṃ tu yadā gṛṇhāti sādhakaḥ || (!)
japec ca sa sahastrāṇi tadā siddhipradaṃ bhavet ||
mṛtyuñjayasya (1) mantrasya prāyaścittavidhiṃ kramāt ||
etallakṣaṇasaṃyuktaiḥ kapālair varavarṇini ||
tṛrāṇi kārayen mantrī pūrvasūtrāktāni tu || (!)
(2) arghapātraṃ ca vai kuryāt sarvasiddhipradāyakam ||
kapālalakṣaṇaṃ proktaṃ yathāvat tava śobhane || (fol. 2v8–9&3r1–2)
Colophon
iti śrīkapālalakṣaṇaṃ picumate || (fol. 3r2)
Microfilm Details
Reel No. A 207/11
Date of Filming 14-11-1971
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 19-04-2007
Bibliography